Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

002 : SIṂSAPĀSUTTA

SIṂSAPĀSUTTA


Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati siṃsapāvane. Atha kho bhagavā parittāni siṃsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi:

“Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ - yāni vā mayā parittāni siṃsapāpaṇṇāni pāṇinā gahitāni yadidaṃ upari siṃsapāvane”ti?

“Appamattakāni, bhante, bhagavatā parittāni siṃsapāpaṇṇāni pāṇinā gahitāni; atha kho etāneva bahutarāni yadidaṃ upari siṃsapāvane”ti.

“Evameva kho, bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññāya anakkhātaṃ. Kasmā cetaṃ, bhikkhave, mayā anakkhātaṃ?

Na hetaṃ, bhikkhave, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati; tasmā taṃ mayā anakkhātaṃ.

Kiñca, bhikkhave, mayā akkhātaṃ? ‘Idaṃ dukkhan’ti, bhikkhave, mayā akkhātaṃ, ‘ayaṃ dukkhasamudayo’ti mayā akkhātaṃ, ‘ayaṃ dukkhanirodho’ti mayā akkhātaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti mayā akkhātaṃ.

Kasmā cetaṃ, bhikkhave, mayā akkhātaṃ? Etañhi, bhikkhave, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati; tasmā taṃ mayā akkhātaṃ.

Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo, idam dukkhasamudayanti yogo karaṇīyo, idam dukkhanirodhanti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.

Paṭhamaṃ.


Saṃyuttanikāya Mahāvagga Saccasaṃyutta [SN56.30]





Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com