Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

004 : BĀHIYASUTTA

BĀHIYASUTTA

Evaṁ me sutaṁ—ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.

Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: “ye kho keci loke arahanto vā arahattamaggaṁ vā samāpannā, ahaṁ tesaṁ aññataro”ti.

Atha kho bāhiyassa dārucīriyassa purāṇasālohitā devatā anukampikā atthakāmā bāhiyassa dārucīriyassa cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo tenupasaṅkami; upasaṅkamitvā bāhiyaṁ dārucīriyaṁ etadavoca: “neva kho tvaṁ, bāhiya, arahā, nāpi arahattamaggaṁ vā samāpanno. Sāpi te paṭipadā natthi yāya tvaṁ arahā vā assa arahattamaggaṁ vā samāpanno”ti.

“Atha ke carahi sadevake loke arahanto vā arahattamaggaṁ vā samāpannā”ti? “Atthi, bāhiya, uttaresu janapadesu sāvatthī nāma nagaraṁ. Tattha so bhagavā etarahi viharati arahaṁ sammāsambuddho. So hi, bāhiya, bhagavā arahā ceva arahattāya ca dhammaṁ desetī”ti.

Atha kho bāhiyo dārucīriyo tāya devatāya saṁvejito tāvadeva suppārakamhā pakkāmi. Sabbattha ekarattiparivāsena yena sāvatthī jetavanaṁ anāthapiṇḍikassa ārāmo tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho bāhiyo dārucīriyo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca: “kahaṁ nu kho, bhante, etarahi bhagavā viharati arahaṁ sammāsambuddho? Dassanakāmamhā mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan”ti. “Antaragharaṁ paviṭṭho kho, bāhiya, bhagavā piṇḍāyā”ti.

Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā nikkhamitvā sāvatthiṁ pavisitvā addasa bhagavantaṁ sāvatthiyaṁ piṇḍāya carantaṁ pāsādikaṁ pasādanīyaṁ santindriyaṁ santamānasaṁ uttamadamathasamathamanuppattaṁ dantaṁ guttaṁ yatindriyaṁ nāgaṁ. Disvāna yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato pāde sirasā nipatitvā bhagavantaṁ etadavoca: “desetu me, bhante, bhagavā dhammaṁ; desetu sugato dhammaṁ, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti. Evaṁ vutte, bhagavā bāhiyaṁ dārucīriyaṁ etadavoca: “akālo kho tāva, bāhiya, antaragharaṁ paviṭṭhamhā piṇḍāyā”ti.

Dutiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca: “dujjānaṁ kho panetaṁ, bhante, bhagavato vā jīvitantarāyānaṁ, mayhaṁ vā jīvitantarāyānaṁ. Desetu me, bhante, bhagavā dhammaṁ; desetu sugato dhammaṁ, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti. Dutiyampi kho bhagavā bāhiyaṁ dārucīriyaṁ etadavoca: “akālo kho tāva, bāhiya, antaragharaṁ paviṭṭhamhā piṇḍāyā”ti.

Tatiyampi kho bāhiyo dārucīriyo bhagavantaṁ etadavoca: “dujjānaṁ kho panetaṁ, bhante, bhagavato vā jīvitantarāyānaṁ, mayhaṁ vā jīvitantarāyānaṁ. Desetu me, bhante, bhagavā dhammaṁ; desetu sugato dhammaṁ, yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti.

“Tasmātiha te, bāhiya, evaṁ sikkhitabbaṁ:
‘diṭṭhe diṭṭhamattaṁ bhavissati,
sute sutamattaṁ bhavissati,
mute mutamattaṁ bhavissati,
viññāte viññātamattaṁ bhavissatī’ti.

Evañhi te, bāhiya, sikkhitabbaṁ. Yato kho te, bāhiya,
diṭṭhe diṭṭhamattaṁ bhavissati,
sute sutamattaṁ bhavissati,
mute mutamattaṁ bhavissati,
viññāte viññātamattaṁ bhavissati,

tato tvaṁ, bāhiya, na tena; yato tvaṁ, bāhiya, na tena
tato tvaṁ, bāhiya, na tattha; yato tvaṁ, bāhiya, na tattha,
tato tvaṁ, bāhiya, nevidha na huraṁ na ubhayamantarena.
Esevanto dukkhassā”ti.

Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya dhammadesanāya tāvadeva anupādāya āsavehi cittaṁ vimucci.

Atha kho bhagavā bāhiyaṁ dārucīriyaṁ iminā saṅkhittena ovādena ovaditvā pakkāmi. Atha kho acirapakkantassa bhagavato bāhiyaṁ dārucīriyaṁ gāvī taruṇavacchā adhipatitvā jīvitā voropesi.

Atha kho bhagavā sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sambahulehi bhikkhūhi saddhiṁ nagaramhā nikkhamitvā addasa bāhiyaṁ dārucīriyaṁ kālaṅkataṁ; disvāna bhikkhū āmantesi: “gaṇhatha, bhikkhave, bāhiyassa dārucīriyassa sarīrakaṁ; mañcakaṁ āropetvā nīharitvā jhāpetha; thūpañcassa karotha. Sabrahmacārī vo, bhikkhave, kālaṅkato”ti.

“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā bāhiyassa dārucīriyassa sarīrakaṁ mañcakaṁ āropetvā nīharitvā jhāpetvā thūpañcassa katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: “daḍḍhaṁ, bhante, bāhiyassa dārucīriyassa sarīraṁ, thūpo cassa kato. Tassa kā gati, ko abhisamparāyo”ti? “Paṇḍito, bhikkhave, bāhiyo dārucīriyo paccapādi dhammassānudhammaṁ; na ca maṁ dhammādhikaraṇaṁ vihesesi. Parinibbuto, bhikkhave, bāhiyo dārucīriyo”ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

“Yattha āpo ca pathavī,
tejo vāyo na gādhati;
Na tattha sukkā jotanti,
ādicco nappakāsati;
Na tattha candimā bhāti,
tamo tattha na vijjati.

Yadā ca attanāvedi,
muni monena brāhmaṇo;
Atha rūpā arūpā ca,
sukhadukkhā pamuccatī”ti.

Dasamaṁ.



Udāna 1.10 Bāhiyasutta

Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com