Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

010 : SAṄGĀRAVASUTTA

SAṄGĀRAVASUTTA

Saṃyuttanikāya - Mahāvagga - Bojjhaṅgasaṃyuttaṃ

Sāvatthinidānaṃ . Atha kho saṅgāravo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saṅgāravo brāhmaṇo bhagavantaṃ etadavoca –

‘‘Ko nu kho, bho gotama, hetu, ko paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā? Ko pana, bho gotama, hetu, ko paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti, pageva sajjhāyakatā’’ti?

‘‘Yasmiṃ kho, brāhmaṇa, samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

‘‘Seyyathāpi, brāhmaṇa, udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena, uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi…pe… ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

‘‘Seyyathāpi, brāhmaṇa, udapatto agginā santatto pakkuthito usmudakajāto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena, uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

‘‘Seyyathāpi, brāhmaṇa, udapatto sevālapaṇakapariyonaddho. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye thinamiddhapariyuṭṭhitena cetasā viharati thinamiddhaparetena, uppannassa ca thinamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.



‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

‘‘Seyyathāpi, brāhmaṇa, udapatto vāterito calito bhanto ūmijāto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena, uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

‘‘Puna caparaṃ, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi… dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.

‘‘Seyyathāpi, brāhmaṇa, udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto. Tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ na jāneyya na passeyya. Evameva kho, brāhmaṇa, yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena, uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti, attatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, paratthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati, ubhayatthampi tasmiṃ samaye yathābhūtaṃ na jānāti na passati; dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā. Ayaṃ kho, brāhmaṇa, hetu ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti, pageva asajjhāyakatā.



Do nhân gì, do duyên gì, thưa Tôn giả Gotama,
có khi các chú thuật được học thuộc lòng lâu ngày
cũng không nhớ nỗi, nói gì việc học cái mới?
Do nhân gì, do duyên gì, thưa Tôn giả Gotama,
có khi các chú thuật chưa thuộc lại rất khó thuộc,
nói gì là việc nhớ lại cái đã học thuộc lâu ngày?

Này Bà-la-môn, khi sống với tâm bị DỤC THAM xâm chiếm, chi phối,
không biết làm sao để thoát khỏi sự ám ảnh của dục tham,
thì một người không thể thấy và biết được lợi ích của bản thân,
không thể thấy và biết được lợi ích của người khác,
không thể thấy và biết được lợi ích của cả hai.
Từ đó các chú thuật được học thược lòng lâu ngày cũng không nhớ nỗi
nói gì là việc học cái mới.

Ví như, này Bà-la-môn, một bát nước trộn lẫn với màu đỏ máu,
hay màu vàng nghệ , hay màu xanh, hay màu tím.
Ở đây một người có mắt muốn soi mặt của mình, sẽ không thấy được gì.

SÂN HẬN

Ví như, này Bà-la-môn, một bát nước được lửa đun sôi, sôi lên sùng sục, sôi lên cuồn cuộn.
Ở đây một người có mắt muốn soi mặt của mình, sẽ không thấy được gì.

HÔN THỤY

Ví như, này Bà-la-môn, một bát nước bị rong rêu che phủ.
Ở đây một người có mắt muốn soi mặt của mình, sẽ không thấy được gì.

TRẠO HỐI

Ví như, này Bà-la-môn, một bát nước bị gió thổi, dao động, chấn động, nổi sóng.
Ở đây một người có mắt muốn soi mặt của mình, sẽ không thấy được gì.

HOÀI NGHI

Ví như, này Bà-la-môn, một bát nước bị khuấy động, khuấy đục, khuấy bùn, đặt trong bóng tối.
Ở đây một người có mắt muốn soi mặt của mình, sẽ không thấy được gì.


Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com