Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

012 : PAṬHAMANĀNĀTITTHIYASUTTAṂ

PAṬHAMANĀNĀTITTHIYASUTTAṂ

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘sassato loko, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘asassato loko, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘antavā loko, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘anantavā loko, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘hoti tathāgato paraṃ maraṇā , idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti. Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti. Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti.

Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’ti.

Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ –

‘‘Idha, bhante, sambahulā nānātitthiyasamaṇabrāhmaṇaparibbājakā sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā.

‘‘Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sassato loko, idameva saccaṃ moghamañña’nti…pe… te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ ti.

‘‘Aññatitthiyā, bhikkhave, paribbājakā andhā acakkhukā; atthaṃ na jānanti, anatthaṃ na jānanti, dhammaṃ na jānanti, adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ti.

‘‘Bhūtapubbaṃ, bhikkhave, imissāyeva sāvatthiyā aññataro rājā ahosi. Atha kho, bhikkhave, so rājā aññataraṃ purisaṃ āmantesi – ‘ehi tvaṃ, ambho purisa, yāvatakā sāvatthiyā jaccandhā te sabbe ekajjhaṃ sannipātehī’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso tassa rañño paṭissutvā yāvatakā sāvatthiyā jaccandhā te sabbe gahetvā yena so rājā tenupasaṅkami; upasaṅkamitvā taṃ rājānaṃ etadavoca – ‘sannipātitā kho te, deva, yāvatakā sāvatthiyā jaccandhā’ti . ‘Tena hi, bhaṇe, jaccandhānaṃ hatthiṃ dassehī’ti. ‘Evaṃ, devā’ti kho, bhikkhave, so puriso tassa rañño paṭissutvā jaccandhānaṃ hatthiṃ dassesi.

‘‘Ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa kaṇṇaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa pādaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa satthiṃ [piṭṭhiṃ (syā.)] dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ dassesi – ‘ediso, jaccandhā, hatthī’ti. Ekaccānaṃ jaccandhānaṃ hatthissa vāladhiṃ dassesi – ‘ediso, jaccandhā, hatthī’’’ti.

‘‘Atha kho, bhikkhave, so puriso jaccandhānaṃ hatthiṃ dassetvā yena so rājā tenupasaṅkami; upasaṅkamitvā taṃ rājānaṃ etadavoca – ‘diṭṭho kho tehi, deva, jaccandhehi hatthī; yassa dāni kālaṃ maññasī’ti.

‘‘Atha kho, bhikkhave, so rājā yena te jaccandhā tenupasaṅkami; upasaṅkamitvā te jaccandhe etadavoca – ‘diṭṭho vo, jaccandhā, hatthī’ti ? ‘Evaṃ, deva, diṭṭho no hatthī’ti. ‘Vadetha, jaccandhā, kīdiso hatthī’ti?

‘‘Yehi, bhikkhave, jaccandhehi hatthissa sīsaṃ diṭṭhaṃ ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi kumbho’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa kaṇṇo diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi suppo’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa danto diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi khīlo’ti.

‘‘Yehi , bhikkhave, jaccandhehi hatthissa soṇḍo diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi naṅgalīsā’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa kāyo diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi koṭṭho’ti.

‘‘Yehi , bhikkhave, jaccandhehi hatthissa pādo diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi thūṇo’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa satthi diṭṭho hosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi udukkhalo’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi musalo’ti.

‘‘Yehi, bhikkhave, jaccandhehi hatthissa vāladhi diṭṭho ahosi, te evamāhaṃsu – ‘ediso, deva, hatthī seyyathāpi sammajjanī’ti.

‘‘Te ‘ediso hatthī, nediso hatthī; nediso hatthī, ediso hatthī’’’ti aññamaññaṃ muṭṭhīhi saṃsumbhiṃsu. Tena ca pana, bhikkhave, so rājā attamano ahosi.

‘‘Evameva kho, bhikkhave, aññatitthiyā paribbājakā andhā acakkhukā. Te atthaṃ na jānanti anatthaṃ na jānanti, dhammaṃ na jānanti adhammaṃ na jānanti. Te atthaṃ ajānantā anatthaṃ ajānantā, dhammaṃ ajānantā adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti – ‘ediso dhammo, nediso dhammo; nediso dhammo, ediso dhammo’’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Imesu kira sajjanti, eke samaṇabrāhmaṇā;

Viggayha naṃ vivadanti, janā ekaṅgadassino’’ti. catutthaṃ;



Tiểu Bộ - Kinh Phật Tự Thuyết : Udàna 64-66

Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com