Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

020 : Pacchimovāda

Pacchimovāda

165. ‘‘Kiṃ panānanda, bhikkhusaṅgho mayi paccāsīsati?
Desito, ānanda, mayā dhammo anantaraṃ abāhiraṃ karitvā. Natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi.
Yassa nūna, ānanda, evamassa –
‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā,
so nūna, ānanda, bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya.
Tathāgatassa kho, ānanda, na evaṃ hoti –
‘ahaṃ bhikkhusaṅghaṃ pariharissāmī’ti vā ‘mamuddesiko bhikkhusaṅgho’ti vā.
Sakiṃ, ānanda, tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati.
Ahaṃ kho panānanda, etarahi jiṇṇo vuddho mahallako addhagato vayoanuppatto. Āsītiko me vayo vattati.
Seyyathāpi, ānanda, jajjarasakaṭaṃ veṭhamissakena yāpeti,
evameva kho, ānanda, veṭhamissakena maññe tathāgatassa kāyo yāpeti.
Yasmiṃ, ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati, phāsutaro, ānanda, tasmiṃ samaye tathāgatassa kāyo hoti.
Tasmātihānanda, attadīpā
viharatha
attasaraṇā
anaññasaraṇā,
dhammadīpā
dhammasaraṇā
anaññasaraṇā.
Kathañcānanda, bhikkhu attadīpo viharati
attasaraṇo
anaññasaraṇo,
dhammadīpo
dhammasaraṇo
anaññasaraṇo?
Idhānanda, bhikkhu kāye kāyānupassī viharati atāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
Vedanāsu…pe…
citte…pe…
dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
Evaṃ kho, ānanda, bhikkhu attadīpo viharati
attasaraṇo
anaññasaraṇo,
dhammadīpo
dhammasaraṇo
anaññasaraṇo .
Ye hi keci, ānanda, etarahi vā mama vā accayena attadīpā
viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā,
tamatagge me te, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā’’ti.

...

‘‘tasmātiha, bhikkhave, ye te mayā dhammā abhiññā desitā,
te vo sādhukaṃ uggahetvā
āsevitabbā
bhāvetabbā
bahulīkātabbā,
yathayidaṃ brahmacariyaṃ
addhaniyaṃ assa ciraṭṭhitikaṃ,
tadassa bahujanahitāya
bahujanasukhāya
lokānukampāya
atthāya
hitāya
sukhāya devamanussānaṃ.
Katame ca te, bhikkhave, dhammā mayā abhiññā desitā,
ye vo sādhukaṃ
uggahetvā
āsevitabbā
bhāvetabbā
bahulīkātabbā,
yathayidaṃ brahmacariyaṃ
addhaniyaṃ assa ciraṭṭhitikaṃ,
tadassa bahujanahitāya
bahujanasukhāya
lokānukampāya
atthāya
hitāya
sukhāya devamanussānaṃ.
Seyyathidaṃ –
cattāro satipaṭṭhānā
cattāro sammappadhānā
cattāro iddhipādā
pañcindriyāni
pañca balāni
satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggo.
Ime kho te, bhikkhave, dhammā mayā abhiññā desitā,
ye vo sādhukaṃ
uggahetvā
āsevitabbā
bhāvetabbā
bahulīkātabbā,
yathayidaṃ brahmacariyaṃ
addhaniyaṃ assa ciraṭṭhitikaṃ,
tadassa bahujanahitāya
bahujanasukhāya
lokānukampāya
atthāya
hitāya
sukhāya
devamanussāna’’nti.

Mahāparinibbānasuttaṃ


Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com