Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

029 : Khemāsuttaṃ

Khemāsuttaṃ

‘‘Evameva kho, mahārāja,

‘‘Yena rūpe tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ. Rūpasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo.
‘Hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘na hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

‘‘Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya,
sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā.
Vedanāsaṅkhāyavimutto, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo.
‘Hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘na hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

‘‘Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya,
sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā.
Vedanāsaṅkhāyavimutto, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo.
‘Hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘na hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

‘‘Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya,
te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā.
Saṅkhārasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo.
‘Hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘na hoti tathāgato paraṃ maraṇā’tipi na upeti ,
‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upeti.

‘‘Yena viññāṇe tathāgataṃ paññāpayamāno paññāpeyya,
taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ.
Viññāṇasaṅkhāyavimutto kho, mahārāja, tathāgato gambhīro appameyyo duppariyogāho – seyyathāpi mahāsamuddo.
‘Hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘na hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi na upeti,
‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi na upetī’’ti.

Saṃyuttanikāya 4. Saḷāyatanavaggapāḷi 10.abyākatasaṃyuttaṃ


Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com