Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

061 : 4. Gilānasuttaṃ

4. Gilānasuttaṃ

1050. Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti – ‘‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’ti. Assosi kho mahānāmo sakko – ‘‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – ‘niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’’’ti . Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca – ‘‘sutametaṃ, bhante – ‘sambahulā kira bhikkhū bhagavato cīvarakammaṃ karonti – niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatī’ti. Na kho netaṃ, bhante, bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ sappaññena upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno ovaditabbo’’ti.

‘‘Sappaññena mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno catūhi assāsanīyehi dhammehi assāsetabbo –

Assāsatāyasmā atthāyasmato buddhe aveccappasādo
Iti pi so bhagavā arahaṃ
sammāsambuddho
Vijjācaraṇasampanno
Sugato
Lokavidū,
Anuttaro
Purisadammasārathi
Satthā devamanussānaṃ
Buddho
Bhagavā'ti.

Assāsatāyasmā atthāyasmato dhamme aveccappasādo
Svākkhāto bhagavatā dhammo
Sandiṭṭhiko
Akāliko
Ehipassiko
Opaneyyiko
Paccattaṃ veditabbo viññūhi'ti.

Assāsatāyasmā atthāyasmato saṅghe aveccappasādo
Supaṭipanno bhagavato sāvakasaṅgho
Ujupaṭipanno bhagavato sāvakasaṅgho
Ñāyapaṭipanno bhagavato sāvakasaṅgho,
Sāmīcipaṭipanno bhagavato sāvakasaṅgho,
Yadidaṃ cattāri purisa-yugāni aṭṭha
Purisapuggalā
Esa bhagavato sāvakasaṅgho
Āhuneyyo
Pāhuneyyo
Dakkhiṇeyyo
Añjalikaraṇīyo,
Anuttaraṃ puññakkhettaṃ lokassa'ti.

Assāsatāyasmā atthāyasmato ariyakantāni sīlāni
akhaṇḍāni acchiddāni
asabalāni akammāsāni bhujissāni
viññuppasatthāni aparāmaṭṭhāni
samādhisaṃvattanikānī’ti.

‘‘Sappaññena , mahānāma, upāsakena sappañño upāsako ābādhiko dukkhito bāḷhagilāno imehi catūhi assāsanīyehi dhammehi assāsetvā evamassa vacanīyo
– ‘atthāyasmato mātāpitūsu apekkhā’ti?
So ce evaṃ vadeyya – ‘atthi me mātāpitūsu apekkhā’ti, so evamassa vacanīyo – ‘āyasmā kho māriso maraṇadhammo. Sace pāyasmā mātāpitūsu apekkhaṃ karissati, marissateva; no ce pāyasmā mātāpitūsu apekkhaṃ karissati, marissateva. Sādhāyasmā, yā te mātāpitūsu apekkhā taṃ pajahā’’’ti.

‘‘So ce evaṃ vadeyya – ‘yā me mātāpitūsu apekkhā sā pahīnā’ti, so evamassa vacanīyo
– ‘atthi panāyasmato puttadāresu apekkhā’ti?
So ce evaṃ vadeyya – ‘atthi me puttadāresu apekkhā’ti, so evamassa vacanīyo – ‘āyasmā kho māriso maraṇadhammo. Sace pāyasmā puttadāresu apekkhaṃ karissati, marissateva; no ce pāyasmā puttadāresu apekkhaṃ karissati, marissateva. Sādhāyasmā, yā te puttadāresu apekkhā taṃ pajahā’’’ti.

‘‘So ce evaṃ vadeyya – ‘yā me puttadāresu apekkhā sā pahīnā’ti, so evamassa vacanīyo
– ‘atthi panāyasmato mānusakesu pañcasu kāmaguṇesu apekkhā’ti?
So ce evaṃ vadeyya – ‘atthi me mānusakesu pañcasu kāmaguṇesu apekkhā’ti, so evamassa vacanīyo – ‘mānusakehi kho, āvuso, kāmehi dibbā kāmā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā, mānusakehi kāmehi cittaṃ vuṭṭhāpetvā cātumahārājikesu devesu cittaṃ adhimocehī’’’ti.

‘‘So ce evaṃ vadeyya – ‘mānusakehi me kāmehi cittaṃ vuṭṭhitaṃ, cātumahārājikesu devesu cittaṃ adhimocita’nti, so evamassa vacanīyo
– ‘cātumahārājikehi kho, āvuso , devehi tāvatiṃsā devā abhikkantatarā ca paṇītatarā ca. Sādhāyasmā, cātumahārājikehi devehi cittaṃ vuṭṭhāpetvā tāvatiṃsesu devesu cittaṃ adhimocehī’’’ti.

‘‘So ce evaṃ vadeyya
– ‘cātumahārājikehi me devehi cittaṃ vuṭṭhitaṃ, tāvatiṃsesu devesu cittaṃ adhimocita’nti, so evamassa vacanīyo
– ‘tāvatiṃsehi kho, āvuso,
devehi yāmā devā…pe…
tusitā devā…pe…
nimmānaratī devā…pe…
paranimmitavasavattī devā…pe…
paranimmitavasavattīhi kho, āvuso,
devehi brahmaloko abhikkantataro ca paṇītataro ca.
Sādhāyasmā, paranimmitavasavattīhi devehi cittaṃ vuṭṭhāpetvā brahmaloke cittaṃ adhimocehī’ti. So ce evaṃ vadeyya
– ‘paranimmitavasavattīhi me devehi cittaṃ vuṭṭhitaṃ, brahmaloke cittaṃ adhimocita’nti, so evamassa vacanīyo
– ‘brahmalokopi kho, āvuso, anicco addhuvo sakkāyapariyāpanno.
Sādhāyasmā, brahmalokā cittaṃ vuṭṭhāpetvā sakkāyanirodhe cittaṃ upasaṃharāhī’’’ti.

‘‘So ce evaṃ vadeyya – ‘brahmalokā me cittaṃ vuṭṭhitaṃ, sakkāyanirodhe cittaṃ upasaṃharāmī’ti;
evaṃ vimuttacittassa kho, mahānāma, upāsakassa āsavā vimuttacittena bhikkhunā na kiñci nānākaraṇaṃ vadāmi, yadidaṃ – vimuttiyā vimutta’’nti.
Catutthaṃ.

Saṃyuttanikāya - Mahāvagga - Sotāpattisaṃyuttaṃ

Tương Ưng - Đại phẩm - Dự Lưu - 54. IV. Bị Bệnh



Nhân loại (manussa)
Tứ Thiên Vương (catummahārājikā)
Đao Lợi (tāvatiṃsā)
Dạ Ma (yāmā)
Đâu Suất (tusitā)
Hoá Lạc thiên (nimmānarati)
Tha Hoá Tự Tại (paranimmitavasavattī)
Phạm Chúng thiên (brahmapārisajja)
Phạm Phụ thiên (brahmapurohita)
Đại Phạm thiên (mahābrahma)
Thiểu Quang thiên (parittābhā)
Vô Lượng Quang thiên (appamāṇābhā)
Quang Âm thiên (ābhassarā)
Thiểu Tịnh thiên (parittasubhā)
Vô Lượng Tịnh thiên (appamāṇasubhā)
Biến Tịnh thiên (subhakiṇhā)
Quảng Quả thiên (vehapphala)
Vô Tưởng thiên (asaññāsatta)


Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com