Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

076 : 3. Khaggavisāṇasuttaṃ

3. Khaggavisāṇasuttaṃ

35. Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;
Na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.

36. Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;
Ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.

37. Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
Etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo.

38. Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;
Vaṃsakkaḷīrova asajjamāno, eko care khaggavisāṇakappo.

39. Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;
Viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

40. Āmantanā hoti sahāyamajjhe, vāse ṭhāne gamane cārikāya;
Anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.

41. Khiḍḍā ratī hoti sahāyamajjhe, puttesu ca vipulaṃ hoti pemaṃ;
Piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.

42. Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
Parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.

43. Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
Appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.

44. Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;
Chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.

45. Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
Abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

46. No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
Rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

47. Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
Ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.

48. Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;
Saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.

49. Evaṃ dutiyena sahā mamassa, vācābhilāpo abhisajjanā vā;
Etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.

50. Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
Ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

51. Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
Etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.

52. Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape ca;
Sabbānipetāni abhisambhavitvā, eko care khaggavisāṇakappo.

53. Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
Yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo.

54. Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye sāmayikaṃ vimuttiṃ;
Ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.

55. Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
Uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.

56. Nillolupo nikkuho nippipāso, nimmakkho niddhantakasāvamoho;
Nirāsayo sabbaloke bhavitvā, eko care khaggavisāṇakappo.

57. Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;
Sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.

58. Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;
Aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.

59. Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;
Vibhūsanaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.

60. Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;
Hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.

61. Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamettha bhiyyo;
Gaḷo eso iti ñatvā mutīmā, eko care khaggavisāṇakappo.

62. Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;
Aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.

63. Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;
Anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.

64. Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;
Kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.

65. Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;
Kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.

66. Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;
Anissito chetva sinehadosaṃ, eko care khaggavisāṇakappo.

67. Vipiṭṭhikatvāna sukhaṃ dukhañca, pubbeva ca somanassadomanassaṃ;
Laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.

68. Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;
Daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.

69. Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;
Ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.

70. Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;
Saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.

71. Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;
Padumaṃva toyena alippamāno, eko care khaggavisāṇakappo.

72. Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
Sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.

73. Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;
Sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.

74. Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
Asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.

75. Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
Attaṭṭhapaññā asucī manussā, eko care khaggavisāṇakappo.

Khaggavisāṇasuttaṃ tatiyaṃ niṭṭhitaṃ.

Khuddakanikāya - Suttanipāta - Uragavaggo


Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com