Mục Lục Bài Giảng

Nhật tụng KĀLĀMA

Sư Giác Nguyên (Toại Khanh) thuyết giảng


Kalama Journal

Giáo Lý Kālāma
Chủ Nhật
New York05H00
Berlin11H00
Hà Nội17H00
Brisbane20H00

002 : 10. Duccaritavipākasuttaṃ

10. Duccaritavipākasuttaṃ

40. ‘‘Pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso pāṇātipātassa vipāko, manussabhūtassa appāyukasaṃvattaniko hoti.

‘‘Adinnādānaṃ, bhikkhave, āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yo sabbalahuso adinnādānassa vipāko, manussabhūtassa bhogabyasanasaṃvattaniko hoti.

‘‘Kāmesumicchācāro, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso kāmesumicchācārassa vipāko, manussabhūtassa sapattaverasaṃvattaniko hoti.

‘‘Musāvādo , bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso musāvādassa vipāko, manussabhūtassa abhūtabbhakkhānasaṃvattaniko hoti.

‘‘Pisuṇā , bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā. Yo sabbalahuso pisuṇāya vācāya vipāko, manussabhūtassa mittehi bhedanasaṃvattaniko hoti.

‘‘Pharusā , bhikkhave, vācā āsevitā bhāvitā bahulīkatā nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikā. Yo sabbalahuso pharusāya vācāya vipāko, manussabhūtassa amanāpasaddasaṃvattaniko hoti.

‘‘Samphappalāpo, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko. Yo sabbalahuso samphappalāpassa vipāko, manussabhūtassa anādeyyavācāsaṃvattaniko hoti.

‘‘Surāmerayapānaṃ, bhikkhave , āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yo sabbalahuso surāmerayapānassa vipāko, manussabhūtassa ummattakasaṃvattaniko hotī’’ti. Dasamaṃ.

Dānavaggo catuttho.

Aṅguttaranikāya - Aṭṭhakādinipāta - Dānavaggo - 10. Duccaritavipākasuttaṃ


Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com