Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

005 : KACCĀNAGOTTASUTTA

KACCĀNAGOTTASUTTA

Saṁyutta Nikāya 12 2. Āhāravagga

Sāvatthiyaṁ viharati.

Atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kaccānagotto bhagavantaṁ etadavoca:

“‘sammādiṭṭhi sammādiṭṭhī’ti, bhante, vuccati. Kittāvatā nu kho, bhante, sammādiṭṭhi hotī”ti?

“Dvayanissito khvāyaṁ, kaccāna, loko yebhuyyena—atthitañceva natthitañca.

Lokasamudayaṁ kho, kaccāna, yathābhūtaṁ sammappaññāya passato yā loke natthitā sā na hoti. Lokanirodhaṁ kho, kaccāna, yathābhūtaṁ sammappaññāya passato yā loke atthitā sā na hoti.

Upayupādānābhinivesavinibandho khvāyaṁ, kaccāna, loko yebhuyyena.

Tañcāyaṁ upayupādānaṁ cetaso adhiṭṭhānaṁ abhinivesānusayaṁ na upeti na upādiyati nādhiṭṭhāti: ‘attā me’ti. ‘Dukkhameva uppajjamānaṁ uppajjati, dukkhaṁ nirujjhamānaṁ nirujjhatī’ti na kaṅkhati na vicikicchati aparapaccayā ñāṇamevassa ettha hoti.

Ettāvatā kho, kaccāna, sammādiṭṭhi hoti.

‘Sabbamatthī’ti kho, kaccāna, ayameko anto.

‘Sabbaṁ natthī’ti ayaṁ dutiyo anto.

Ete te, kaccāna, ubho ante anupagamma majjhena tathāgato dhammaṁ deseti:

‘avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṁ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī’”ti.


Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com