Mục Lục Bài Giảng



Youtube video


Ghi âm MP3

006 : ATTĀNUVĀDASUTTA

ATTĀNUVĀDASUTTA

Aṅguttara Nikāya 4 13. Bhayavagga (121)

“Cattārimāni, bhikkhave, bhayāni. Katamāni cattāri? Attānuvādabhayaṁ, parānuvādabhayaṁ, daṇḍabhayaṁ, duggatibhayaṁ.

Katamañca, bhikkhave, attānuvādabhayaṁ? Idha, bhikkhave, ekacco iti paṭisañcikkhati: ‘ahañceva kho pana kāyena duccaritaṁ careyyaṁ, vācāya duccaritaṁ careyyaṁ, manasā duccaritaṁ careyyaṁ, kiñca taṁ yaṁ maṁ attā sīlato na upavadeyyā’ti. So attānuvādabhayassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti, vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti, manoduccaritaṁ pahāya manosucaritaṁ bhāveti, suddhaṁ attānaṁ pariharati. Idaṁ vuccati, bhikkhave, attānuvādabhayaṁ.

Katamañca, bhikkhave, parānuvādabhayaṁ? Idha, bhikkhave, ekacco iti paṭisañcikkhati: ‘ahañceva kho pana kāyena duccaritaṁ careyyaṁ, vācāya duccaritaṁ careyyaṁ, manasā duccaritaṁ careyyaṁ, kiñca taṁ yaṁ maṁ pare sīlato na upavadeyyun’ti. So parānuvādabhayassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti, vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti, manoduccaritaṁ pahāya manosucaritaṁ bhāveti, suddhaṁ attānaṁ pariharati. Idaṁ vuccati, bhikkhave, parānuvādabhayaṁ.

Katamañca, bhikkhave, daṇḍabhayaṁ? Idha, bhikkhave, ekacco passati coraṁ āgucāriṁ, rājāno gahetvā vividhā kammakāraṇā kārente, kasāhipi tāḷente, vettehipi tāḷente, addhadaṇḍakehipi tāḷente, hatthampi chindante, pādampi chindante, hatthapādampi chindante, kaṇṇampi chindante, nāsampi chindante, kaṇṇanāsampi chindante, bilaṅgathālikampi karonte, saṅkhamuṇḍikampi karonte, rāhumukhampi karonte, jotimālikampi karonte, hatthapajjotikampi karonte, erakavattikampi karonte, cīrakavāsikampi karonte, eṇeyyakampi karonte, balisamaṁsikampi karonte, kahāpaṇakampi karonte, khārāpatacchikampi karonte, palighaparivattikampi karonte, palālapīṭhakampi karonte, tattenapi telena osiñcante, sunakhehipi khādāpente, jīvantampi sūle uttāsente, asināpi sīsaṁ chindante.

Tassa evaṁ hoti: ‘yathārūpānaṁ kho pāpakānaṁ kammānaṁ hetu coraṁ āgucāriṁ rājāno gahetvā vividhā kammakāraṇā kārenti, kasāhipi tāḷenti …pe… asināpi sīsaṁ chindanti, ahañceva kho pana evarūpaṁ pāpakammaṁ kareyyaṁ, mampi rājāno gahetvā evarūpā vividhā kammakāraṇā kāreyyuṁ, kasāhipi tāḷeyyuṁ, vettehipi tāḷeyyuṁ, addhadaṇḍakehipi tāḷeyyuṁ, hatthampi chindeyyuṁ, pādampi chindeyyuṁ, hatthapādampi chindeyyuṁ, kaṇṇampi chindeyyuṁ, nāsampi chindeyyuṁ, kaṇṇanāsampi chindeyyuṁ, bilaṅgathālikampi kareyyuṁ, saṅkhamuṇḍikampi kareyyuṁ; rāhumukhampi kareyyuṁ, jotimālikampi kareyyuṁ, hatthapajjotikampi kareyyuṁ, erakavattikampi kareyyuṁ, cīrakavāsikampi kareyyuṁ, eṇeyyakampi kareyyuṁ, balisamaṁsikampi kareyyuṁ, kahāpaṇakampi kareyyuṁ, khārāpatacchikampi kareyyuṁ, palighaparivattikampi kareyyuṁ, palālapīṭhakampi kareyyuṁ, tattenapi telena osiñceyyuṁ, sunakhehipi khādāpeyyuṁ, jīvantampi sūle uttāseyyuṁ, asināpi sīsaṁ chindeyyun’ti. So daṇḍabhayassa bhīto na paresaṁ pābhataṁ vilumpanto carati. Kāyaduccaritaṁ pahāya …pe… suddhaṁ attānaṁ pariharati. Idaṁ vuccati, bhikkhave, daṇḍabhayaṁ.

Katamañca, bhikkhave, duggatibhayaṁ? Idha, bhikkhave, ekacco iti paṭisañcikkhati: ‘kāyaduccaritassa kho pāpako vipāko abhisamparāyaṁ, vacīduccaritassa pāpako vipāko abhisamparāyaṁ, manoduccaritassa pāpako vipāko abhisamparāyaṁ. Ahañceva kho pana kāyena duccaritaṁ careyyaṁ, vācāya duccaritaṁ careyyaṁ, manasā duccaritaṁ careyyaṁ, kiñca taṁ yāhaṁ na kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjeyyan’ti. So duggatibhayassa bhīto kāyaduccaritaṁ pahāya kāyasucaritaṁ bhāveti, vacīduccaritaṁ pahāya vacīsucaritaṁ bhāveti, manoduccaritaṁ pahāya manosucaritaṁ bhāveti, suddhaṁ attānaṁ pariharati. Idaṁ vuccati, bhikkhave, duggatibhayaṁ.

Imāni kho, bhikkhave, cattāri bhayānī”ti.



Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com