Mục Lục Bài Giảng

Nhật tụng KĀLĀMA

Sư Giác Nguyên (Toại Khanh) thuyết giảng


Kalama Journal

Giáo Lý Kālāma
Chủ Nhật
New York05H00
Berlin11H00
Hà Nội17H00
Brisbane20H00

006 : 3. Saṃkhittasuttaṃ

3. Saṃkhittasuttaṃ

53. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā mahāpajāpatī gotamī bhagavantaṃ etadavoca –

‘‘Sādhu me, bhante, bhagavā saṃkhittena dhammaṃ desetu, yamahaṃ bhagavato dhammaṃ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyya’’nti. ‘‘Ye kho tvaṃ, gotami, dhamme jāneyyāsi – ‘ime dhammā sarāgāya saṃvattanti, no virāgāya; saṃyogāya saṃvattanti, no visaṃyogāya; ācayāya saṃvattanti, no apacayāya; mahicchatāya saṃvattanti, no appicchatāya; asantuṭṭhiyā saṃvattanti, no santuṭṭhiyā; saṅgaṇikāya saṃvattanti, no pavivekāya; kosajjāya saṃvattanti, no vīriyārambhāya; dubbharatāya saṃvattanti, no subharatāyā’ti, ekaṃsena, gotami, dhāreyyāsi – ‘neso dhammo, neso vinayo, netaṃ satthusāsana’’’nti .

‘‘Ye ca kho tvaṃ, gotami, dhamme jāneyyāsi – ‘ime dhammā virāgāya saṃvattanti, no sarāgāya; visaṃyogāya saṃvattanti, no saṃyogāya; apacayāya saṃvattanti, no ācayāya; appicchatāya saṃvattanti, no mahicchatāya; santuṭṭhiyā saṃvattanti, no asantuṭṭhiyā; pavivekāya saṃvattanti, no saṅgaṇikāya ; vīriyārambhāya saṃvattanti, no kosajjāya; subharatāya saṃvattanti, no dubbharatāyā’ti, ekaṃsena, gotami, dhāreyyāsi – ‘eso dhammo, eso vinayo, etaṃ satthusāsana’’’nti.


Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com