Mục Lục Bài Giảng

Nhật tụng KĀLĀMA
Kinh Ứng Cúng
Sư Giác Nguyên (Toại Khanh) thuyết giảng


Kalama Journal

Giáo Lý Kālāma
Chủ Nhật
New York05H00
Berlin11H00
Hà Nội17H00
Brisbane20H00

007 : 7. Paṭhamaāhuneyyasuttaṃ

7. Paṭhamaāhuneyyasuttaṃ

57. ‘‘Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko ; sammādiṭṭhiko hoti, sammādassanena samannāgato; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; dibbena cakkhunā visuddhena atikkantamānusakena…pe… yathākammūpage satte pajānāti; āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti. Sattamaṃ.

8. Dutiyaāhuneyyasuttaṃ

58. ‘‘Aṭṭhahi, bhikkhave, dhammehi samannāgato bhikkhu āhuneyyo hoti…pe… anuttaraṃ puññakkhettaṃ lokassa. Katamehi aṭṭhahi? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu; bahussuto hoti…pe… diṭṭhiyā suppaṭividdhā; āraddhavīriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; āraññiko hoti pantasenāsano; aratiratisaho hoti, uppannaṃ aratiṃ abhibhuyya abhibhuyya viharati; bhayabheravasaho hoti, uppannaṃ bhayabheravaṃ abhibhuyya abhibhuyya viharati ; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti. Aṭṭhamaṃ.

9. Paṭhamapuggalasuttaṃ

59. ‘‘Aṭṭhime bhikkhave, puggalā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa? Katame aṭṭha? Sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno, sakadāgāmī, sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī, anāgāmiphalasacchikiriyāya paṭipanno, arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
Esa saṅgho ujubhūto, paññāsīlasamāhito.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphala’’nti. navamaṃ;

10. Dutiyapuggalasuttaṃ

60. ‘‘Aṭṭhime, bhikkhave, puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha? Sotāpanno , sotāpattiphalasacchikiriyāya paṭipanno…pe… arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassā’’ti.

‘‘Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
Esa saṅgho samukkaṭṭho, sattānaṃ aṭṭha puggalā.

‘‘Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, ettha dinnaṃ mahapphala’’nti.


Nhật Tụng Kālāma

giaolykalama.com - kalamajournal.com